अध्याय 9 श्लोक 16

अहम्, क्रतुः, अहम्, यज्ञः, स्वधा, अहम्, अहम्, औषधम्,
मन्त्रः, अहम्, अहम्, एव, आज्यम्, अहम्, अग्निः, अहम्, हुतम् ।।16।।

अनुवाद: (क्रतुः) यज्ञ करने वाला अर्थात् क्रतु (अहम्) मैं हूँ (यज्ञः) यज्ञ (अहम्) मैं हूँ, (स्वधा) स्वधा (अहम्) मैं हूँ (औषधम्) ओषधि (अहम्) मैं हूँ (मन्त्रः) मन्त्र (अहम्) मैं हूँ (आज्यम्) घृ ृत (अहम्) मैं हूँ (अग्निः) अग्नि (अहम्) मैं हूँ और (हुतम्) हवनरूप क्रिया भी (अहम्) मैं (एव) ही हूँ। (16)

हिन्दी: यज्ञ करने वाला अर्थात् क्रतु मैं हूँ यज्ञ मैं हूँ, स्वधा मैं हूँ ओषधि मैं हूँ मन्त्र मैं हूँ घृत मैं हूँ अग्नि मैं हूँ और हवनरूप क्रिया भी मैं ही हूँ।