अध्याय 18 श्लोक 75

व्यासप्रसादात्, श्रुतवान्, एतत्, गुह्यम्, अहम्, परम्
योगम्, योगेश्वरात्, कृष्णात्, साक्षात्, कथयतः, स्वयम् ।।75।।

अनुवाद: (व्यासप्रसादात्) श्रीव्यासजीकी कृप्यासे दिव्य दृष्टि पाकर (अहम्) मैंने (एतत्) इस (परम्) परम (गुह्यम्) गोपनीय (योगम्) योगको अर्जुनके प्रति (कथयतः) कहते हुए (स्वयम्) स्वयं (योगेश्वरात्) योगेश्वर (कृष्णात्) भगवान् श्रीकृष्णसे (साक्षात्) प्रत्यक्ष (श्रुतवान्) सुना है। (75)

हिन्दी: श्रीव्यासजीकी कृप्यासे दिव्य दृष्टि पाकर मैंने इस परम गोपनीय योगको अर्जुनके प्रति कहते हुए स्वयं योगेश्वर भगवान् श्रीकृष्णसे प्रत्यक्ष सुना है।